Mañjuśrīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

मञ्जुश्रीस्तोत्रम्

mañjuśrīstotram


śrīmañjunāthakamalāsanaratnamauli-

rvidyādhipo bhuvanamaṇḍalacakravartī |

dhyānādhipocitavirājitasaumyarūpo

vandāmahe suranarāsuravanditāryam || 1 ||

bālākṛtiḥ kuvalayojjvalalolahastaḥ

keyūrahāramaṇikuṇḍalaghṛṣṭagaṇḍaḥ |

khādaṃśca ṣoḍaśaradaṃ sukumārarūpaṃ

vandāmahe suravarārcitamañjughoṣam || 2 ||

romāgrakūpavivare parivartamānaṃ

viśvaprapañcakaraṇaṃ sugatātmajasya |

traividyamantra tava nātha guṇārṇaveṇa

sūkṣmāya buddhatanayāya namo'stu tasmai || 3 ||

gambhīradharmanayamārgasukhapratiṣṭhaṃ

jñānodadhiṃ nikhilasattvakṛtārthakāram |

prajñānidhānaguṇasāgaramaprameyaṃ

mañjuśriyaṃ jinasutaṃ satataṃ namāmi || 4 ||

viditasakalatattvaḥ kṣiptasantāpasattva-

stribhuvana upakārī sarvaduḥkhāpahārī |

madanamathanavīraścārurūpaḥ sucīra-

stribhuvanajanatoṣaḥ pātu māṃ mañjughoṣaḥ || 5 ||

bālendurucirābhāsaṃ varābharaṇabhūṣitam |

prajñābjāmalapatrākṣaṃ vande mañjuśriyaṃ sadā || 6 ||

pātraṃ vāmakare yasya bhramannañjalisaṃnibham |

nāmnā te sarvato lakṣmīrmañjughoṣaṃ namāmyaham || 7 ||

khaḍgapustakahastāya candramaṇḍalavartine |

ajñānadhvāntasūryāya mañjughoṣāya te namaḥ || 8 ||

jñānottaraprabhāketuṃ praṇidhānamatiṃ tathā |

śāntendriyaṃ mañjughoṣaṃ bhaktitaḥ praṇamāmyaham || 9 ||



śrī mañjuśrīstavastotraṃ samāptam ||